dcsimg
Image of yardlong bean
Creatures » » Plants » » Dicotyledons » » Legumes »

Yardlong Bean

Vigna unguiculata subsp. sesquipedalis (L.) Verdc.

राजमाषशाकम् ( Sanskrit )

provided by wikipedia emerging_languages
 src=
राजमाषशाकम्
 src=
राजमाषशाकस्य पुष्पम्
 src=
राजमाषशाकस्य बीजानि
 src=
गाढवर्णस्य राजमाषशाकम्
 src=
राजमाषेण निर्मितं व्यञ्जनम्

एतत् राजमाषशाकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् राजमाषशाकम् आङ्ग्लभाषायां Yardlong bean इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Vigna unguiculata subsp. sesquipedalis इति । एतत् राजमाषशाकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, दाधिकम् इत्यादिकं निर्मीयते ।

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors